यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः ।तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः ॥ २९ ॥ yathā svapne dvayābhāsaṃ spandate māyayā manaḥ |tathā jāgraddvayābhāsaṃ spandate māyayā manaḥ || 29 …
Blog
Mandukya Karika 3.28
असतो मायया जन्म तत्त्वतो नैव युज्यते ।वन्ध्यापुत्रो न तत्त्वेन मायया वाऽपि जायते ॥ २८ ॥ asato māyayā janma tattvato naiva yujyate |vandhyāputro na tattvena māyayā vā'pi jāyate || 28 …
Mandukya Karika 3.27
सतो हि मायया जन्म युज्यते न तु तत्त्वतः ।तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ २७ ॥ sato hi māyayā janma yujyate na tu tattvataḥ |tattvato jāyate yasya jātaṃ tasya hi jāyate || 27 …
Mandukya Karika 3.26
स एष नेति नेतीति व्याख्यातं निह्नुते यतः ।सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते ॥ २६ ॥ sa eṣa neti netīti vyākhyātaṃ nihnute yataḥ |sarvamagrāhyabhāvena hetunājaṃ prakāśate || 26 || 26. As …
Mandukya Karika 3.25
संभूतेरपवादाच्च संभवः प्रतिषिध्यते ।को न्वेनं जनयेदिति कारणं प्रतिषिध्यते ॥ २५ ॥ saṃbhūterapavādācca saṃbhavaḥ pratiṣidhyate |ko nvenaṃ janayediti kāraṇaṃ pratiṣidhyate || 25 …
‘Whosoever Will Save His Life’ – Swami Vivekananda
A rich young man asked Jesus, ‘Good Master, what shall I do that I may inherit eternal life?’ And Jesus said unto him, ‘One thing thou lackest; go thy way, sell whatsoever thou hast, and give to the …
Continue Reading about ‘Whosoever Will Save His Life’ – Swami Vivekananda →