जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच, नमस्तेऽस्तु याज्ञवल्क्य, अनु मा शाधीति; स होवाच, यथा वै सम्राण्महान्तमध्वानमेष्यन् रथं वा नावं वा समाददीत, एवमेवैताभिरुपनिषद्भिः समाहितात्मासि; एवं वृन्दारक आढ्यः …
Blog
Brihadaranyaka Upanishad 4.1.7
यदेव ते कश्चिदब्रवीत्तच्छृणवामेति; अब्रवीन्मे विदग्धः शाकल्योः, हृदयं वै ब्रह्मेति; यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्, तथा तच्छाकल्योऽब्रवीद्धृदयं वै ब्रह्मेति, अहृदयस्य हि किं स्यादिति; …
Brihadaranyaka Upanishad 4.1.6
यदेव ते कश्चिदब्रवीत्तच्छृणवामेति; अब्रवीन्मे सत्यकामो जाबालोः मनो वै ब्रह्मेति; यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्, तथा तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेति, अमनसो हि किं स्यादिति; अब्रवीत्तु ते …
Brihadaranyaka Upanishad 4.1.5
यदेव ते कश्चिदब्रवीत्तच्छृणवामेति; अब्रवीन्मे गर्दभीविपीतो भारद्वाजः, श्रोत्रं वै ब्रह्मेति; यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्, तथा तद्भारद्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेति, अशृण्वतो हि किं …
Brihadaranyaka Upanishad 4.1.3
यदेव ते कश्चिदब्रवीत्तच्छृणवामेति; अब्रवीन्म ऊदङ्कः शौल्बायनः, प्राणो वै ब्रह्मेति; यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्, तथा तच्छौल्वायनोऽब्रवीत्प्राणो वै ब्रह्मेति, अप्राणतो हि किं स्यादिति; …
Brihadaranyaka Upanishad 4.1.2
यत्ते कश्चिदब्रवीत्तच्छृणवामेति; अब्रवीन्मे जित्वा शैलिनिः, वाग्वै ब्रह्मेति; यथा मातृमान्पितृमानाचार्यवान् ब्रूयान्, तथा तच्छैलिरब्रवीद्वाग्वै ब्रह्मेति, अवदतो हि किं स्यादिति; अब्रवीत्तु ते …