अथ यद्येनमूष्मसूपालभेत प्रजापतिंशरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं ब्रूयादथ यद्येनं स्पर्शेषूपालभेत मृत्युं शरणं प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ २.२२.४ ॥ atha …
Blog
Chandogya Upanishad 2.22.3
सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं यदि स्वरेषूपालभेतेन्द्रंशरणं प्रपन्नोऽभूवं स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ २.२२.३ ॥ sarve svarā …
Chandogya Upanishad 5.22.2
समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किंच विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया …
Chandogya Upanishad 2.22.2
अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २.२२.२ ॥ amṛtatvaṃ devebhya …
Hymns and Prayers
Arati Hymns These are the hymns sung in the evening prayer at centers of the Ramakrishna Order. Sanskrit Hymns These are some Sanskrit hymns and prayers Hymns from the …
Thou art my all in all, O Lord: Nath! Tumi sarvasva amar
Sri Ramakrishna loved very much this song by the Brahmo singer Trailokyanath Sannyal. It has also been beautifully translated in the Gospel of Sri Ramakrishna. We give here the English version …
Continue Reading about Thou art my all in all, O Lord: Nath! Tumi sarvasva amar →