अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।ततो भूय इव ते तमो य उ विद्यायां रताः ॥ १० ॥ andhaṃ tamaḥ praviśanti ye'vidyāmupāsate |tato bhūya iva te tamo ya u vidyāyāṃ ratāḥ || 10 || 10. Into blinding …
Blog
Brihadaranyaka Upanishad 4.4.9
तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च ।एष पन्था ब्रह्मणा हानुवित्तः, तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ ९ ॥ tasmiñchuklamuta nīlamāhuḥ piṅgalaṃ haritaṃ lohitaṃ ca |eṣa panthā brahmaṇā …
Brihadaranyaka Upanishad 4.4.8
तदेते श्लोका भवन्ति । अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव ।तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं …
Brihadaranyaka Upanishad 4.4.7
तदेष श्लोको भवति । यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत ॥ इति ।तद्यथाहिनिर्व्लयनी वल्मीके मृता प्रत्यस्ता शयीत, …
Brihadaranyaka Upanishad 4.4.6
तदेष श्लोको भवति । तदेव सक्तः सह कर्मणैति …
Ayam Atma Brahma – Brihadaranyaka Upanishad 4.4.5
स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्शुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयस्तद्यदेतदिदंमयोऽदोमय इति; …
Continue Reading about Ayam Atma Brahma – Brihadaranyaka Upanishad 4.4.5 →