Shanthi Pata[Prayer for peace] Om Sahananavathu.Saha nou bunakthu.Saha veeryai kara vahaiThejasvinaava dhithamasthuMaa vidwishavahaiOm Santhi santhi santhi. Om! May He protect us both together; …
Blog
Bhagavad Gita 15.2 – Adhascordhvam Prasrtastasya
अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवालाः ।अधश्च मूलान्यनुसन्ततानिकर्मानुबन्धीनि मनुष्यलोके ॥ १५-२॥ तस्य (उस संसार रूप अश्वत्थ वृक्ष का) गुणप्रवृद्धाः (गुणों के द्वारा विशेष रूप से …
Continue Reading about Bhagavad Gita 15.2 – Adhascordhvam Prasrtastasya →
Dhammapada, Verse 181 – The Story of the Buddha’s Return from the Tāvatiṃsa Deva World
Pali text, illustration and English translation of Dhammapada verse 181: ye jhānapasutā dhīrā nekkhammūpasame ratā |dev'āpi tesaṃ pihayanti sambuddhānaṃ satīmataṃ || 181 || 181. E’er …
Bhagavad Gita 2.58 – Yadā Sanharate
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥58॥ yadā saṃharate cāyaṃ kūrmo’ṅgānīva sarvaśaḥindriyāṇīndriyārthebhyastasya prajñā …
Continue Reading about Bhagavad Gita 2.58 – Yadā Sanharate →
Chandogya Upanishad 3.8.1
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ ३.८.१ ॥ atha yattṛtīyamamṛtaṃ tadādityā upajīvanti varuṇena mukhena na vai devā …
Incidents from the Life of Swami Akhandananda
Gangadhar was so compassionate that he once gave his own shirt to a poor classmate whose shirt was torn. Without telling his parents, he would secretly give food to beggars. He was a strong moralist …
Continue Reading about Incidents from the Life of Swami Akhandananda →