अणुमात्रेऽपि वैधर्म्ये जायमानेऽविपश्चितः |असंगता सदा नास्ति किमुताऽऽवरणच्युतिः ॥ ९७ ॥ aṇumātre'pi vaidharmye jāyamāne'vipaścitaḥ |asaṃgatā sadā nāsti kimutā''varaṇacyutiḥ || 97 || 97. The …
Blog
Mandukya Karika 4.96
अजेष्वजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते ।यतो न क्रमते ज्ञानमसंगं तेन कीर्तितम् ॥ ९६ ॥ ajeṣvajamasaṃkrāntaṃ dharmeṣu jñānamiṣyate |yato na kramate jñānamasaṃgaṃ tena kīrtitam || 96 …
Mandukya Karika 4.95
अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः ।ते हि लोके महाज्ञानास्तच्च लोको न गाहते ॥ ९५ ॥ aje sāmye tu ye kecidbhaviṣyanti suniścitāḥ |te hi loke mahājñānāstacca loko na gāhate || 95 …
Mandukya Karika 4.94
वैशारद्यं तु वै नास्ति भेदे विचरतां सदा ।भेदनिम्नाः पृथग्वादास्तस्मात्ते कृपणाः स्मृताः ॥ ९४ ॥ vaiśāradyaṃ tu vai nāsti bhede vicaratāṃ sadā |bhedanimnāḥ pṛthagvādāstasmātte kṛpaṇāḥ smṛtāḥ || 94 …
Mandukya Karika 4.93
आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः ।सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥ ९३ ॥ ādiśāntā hyanutpannāḥ prakṛtyaiva sunirvṛtāḥ |sarve dharmāḥ samābhinnā ajaṃ sāmyaṃ viśāradam || 93 …
Mandukya Karika 4.92
आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः ।यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते ॥ ९२ ॥ ādibuddhāḥ prakṛtyaiva sarve dharmāḥ suniścitāḥ |yasyaivaṃ bhavati kṣāntiḥ so'mṛtatvāya kalpate || …