Om! O Devas, may we hear with our ears what is auspicious;May we see with our eyes what is auspicious, O ye worthy of worship!May we enjoy the term of life allotted by the Devas,Praising them with our …
Blog
Sant Eknath
Sant Ekanath (1533-1599) appeared almost 300 years after Sant Jnaneshvar and Sant Namdev. But he is regarded as their spiritual successor, a link-figure, who prepared the way for Sant Tukaram, the …
Dhammapada, Verse 256-257 – The Story of the Judge
Pali text, illustration and English translation of Dhammapada verse 256-257: na tena hoti dhammaṭṭho yenatthaṃ sahasā naye |yo ca atthaṃ anatthañca ubho niccheyya paṇḍito || 256 …
Continue Reading about Dhammapada, Verse 256-257 – The Story of the Judge →
Chandogya Upanishad 3.11.5
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ३.११.५ ॥ idaṃ vāva tajjyeṣṭhāya putrāya pitā brahma prabrūyātpraṇāyyāya vāntevāsine || 3.11.5 || 5. This knowledge …
Bhagavad Gita 2.22 – Vāsānsi Jīrṇāni
वासांसि जीर्णानि यथा विहायनवानि गृह्णाति नरोऽपराणि ।तथा शरीराणि विहाय जीर्णा-न्यन्यानि संयाति नवानि देही ॥22॥ vāsāṃsi jīrṇāni yathā vihāyanavāni gṛhṇāti naro’parāṇitathā śarīrāṇi vihāya …
Continue Reading about Bhagavad Gita 2.22 – Vāsānsi Jīrṇāni →
Chandogya Upanishad 3.11.4
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ३.११.४ ॥ taddhaitadbrahmā prajāpataya uvāca prajāpatirmanave manuḥ …