तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३.५.३ ॥ tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya madhye kṣobhata iva || 3.5.3 || 3. All this …
Blog
Dhammapada, Verse 102-103 – The Story of Nun Kuṇḍalakesī
Pali text, illustration and English translation of Dhammapada verse 102-103: yo ce gāthāsataṃ bhāse anatthapadasaṃhitaṃ |ekaṃ dhammapadaṃ seyyā yaṃ sutvā upasammati || 102 ||yo sahassaṃ …
Continue Reading about Dhammapada, Verse 102-103 – The Story of Nun Kuṇḍalakesī →
Chandogya Upanishad 3.5.2
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपं स्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यंरसोऽजायत ॥ ३.५.२ ॥ te vā ete guhyā ādeśā etadbrahmābhyatapaṃ stasyābhitaptasya yaśasteja indriyaṃ …
Dhammapada, Verse 101 – The Story of Bāhiyadārucīriya
Pali text, illustration and English translation of Dhammapada verse 101: sahassampi ce gāthā antthapadasaṃhitā |ekaṃ gāthāpadaṃ seyyā yaṃ sutvā upasammati || 101 || 101. Though a …
Continue Reading about Dhammapada, Verse 101 – The Story of Bāhiyadārucīriya →
Chandogya Upanishad 3.5.1
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ ३.५.१ ॥ atha ye'syordhvā raśmayastā evāsyordhvā madhunāḍyo guhyā evādeśā madhukṛto brahmaiva …
Atma-Bodha Upanishad
Translated by Dr. A. G. Krishna WarrierPublished by The Theosophical Publishing House, Chennai Om! May my speech be based on (i.e. accord with) the mind;May my mind be based on speech.O …