स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेनं साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥ ३.१९.४ ॥॥ इति एकोनविंशः खण्डः ॥॥ इति तृतीयोऽध्यायः ॥ sa ya etamevaṃ vidvānādityaṃ …
Blog
Bhagavad Gita 3.21 – Yad Yad Ācharati
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥21॥ yadyadācarati śreṣṭhastattadevetaro janaḥsa yatpramāṇaṃ kurute lokastadanuvartate yadyat = …
Continue Reading about Bhagavad Gita 3.21 – Yad Yad Ācharati →
Chandogya Upanishad 3.19.3
अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३.१९.३ …
Chandogya Upanishad 3.19.2
तद्यद्रजतं सेयं पृथिवी यत्सुवर्णं सा द्यौर्यज्जरायु ते पर्वता यदुल्बं समेघो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकं स समुद्रः ॥ ३.१९.२ ॥ tadyadrajataṃ seyaṃ pṛthivī yatsuvarṇaṃ sā dyauryajjarāyu …
Chandogya Upanishad 3.19.1
आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ ३.१९.१ ॥ ādityo …
Bhuvaneswari Devi: Mother of Swami Vivekananda
Mother of Swamiji. Goodlooking lady with strong physique, possessed keen intelligence, a prodigious memory, taste for music and all-round versatility. Pious and well-versed in …
Continue Reading about Bhuvaneswari Devi: Mother of Swami Vivekananda →