स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.२.२ ॥॥ इति द्वितीयः खण्डः ॥ sa …
Blog
Chandogya Upanishad 7.2.1
वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यंराशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां …
BG 4.32 एवं बहुविधा यज्ञा
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥32॥ एवम्, बहुविधा:, यज्ञा:, वितता:, ब्रह्मण:, मुखे,कर्मजान्, विद्धि, तान्, सर्वान्, एवम्, ज्ञात्वा, …
BG 4.42 तस्मादज्ञानसम्भूतं
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥42॥ तस्मात्, अज्ञानसम्भूतम्, हृत्स्थम्, ज्ञानासिना, आत्मन:,छित्त्वा, एनम्, संशयम्, योगम्, आतिष्ठ, उत्तिष्ठ, …
Swami Nikhilananda
Nikhilananda, Swami—A disciple of the Holy Mother, joined the Order at the Mayavati centre in 1922 and had sannyasa in 1924 from Swami Saradananda. Was at Mysore Ashrama for two years for special …
Chandogya Upanishad 7.1.5
स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१.५ ॥॥ इति प्रथमः खण्डः ॥ sa …