संकल्पो वाव मनसो भूयान्यदा वै संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७.४.१ ॥ saṃkalpo vāva manaso bhūyānyadā vai saṃkalpayate'tha …
Blog
Swami Nishchayananda
One of the builders of Kankhal Sevashrama. Pre-monastic name Suraj Rao, born in a poor, Kshatriya family of Maharashtra. Military service took him to various parts of India including pilgrimage …
BG 4.37 यथैधांसि समिद्धोऽग्निर्
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥37॥ यथा, एधांसि, समिद्ध:, अग्नि:, भस्मसात्, कुरुते, अर्जुन,ज्ञानाग्नि:, सर्वकर्माणि, भस्मसात्, कुरुते, …
Swami Vivekananda’s Quotes On Music Or Sangeet
According to Indian musicology, Sangeet (Devangari: संगीत, Bengali: সঙ্গীত) is a combination of geetang, badyang and nrityang (geet= vocal music, badya=instrumental music and …
Continue Reading about Swami Vivekananda’s Quotes On Music Or Sangeet →
BG 4.38 न हि ज्ञानेन सदृशं
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥38॥ न, हि, ज्ञानेन, सदृशम्, पवित्रम्, इह, विद्यते,तत्, स्वयम्, योगसंसिद्ध:, कालेन, आत्मनि, विन्दति॥ …
Chandogya Upanishad 7.3.2
स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.३.२ ॥॥ इति तृतीयः खण्डः ॥ sa yo …