स होवाच, प्रतिज्ञातो म एष वरः, यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ५ ॥ sa hovāca, pratijñāto ma eṣa varaḥ, yāṃ tu kumārasyānte vācamabhāṣathāstāṃ me brūhīti || 5 || 5. Āruṇi said, …
Blog
Dhammapada, Verse 338-343 – The Young Sow
Pali text, illustration and English translation of Dhammapada verse 338-343: yathā'pi mūle anupaddave daḷhe chinno'pi rukkho punar'eva rūhati |evam'pi taṇhānusaye anūhate nibbatti dukkham idaṃ …
Continue Reading about Dhammapada, Verse 338-343 – The Young Sow →
As One Thinks, So One Receives
A MAGICIAN was showing his tricks before a king. Now and then he exclaimed: "Come confusion! Come delusion! O King, give me money! Give me clothes!" Suddenly his tongue turned upward and close to the …
Brihadaranyaka Upanishad 6.2.4
स होवाच, तथा नस्त्वं तात जानीथा यथा यदहं किंच वेद सर्वमहं तत्तुभमवोचं; प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं वत्स्याव इति; भवानेव गच्छत्विति; स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास; तस्मा …
Dhammapada, Verse 334-337 – The Story of the Past: The Insolent Monk
Pali text, illustration and English translation of Dhammapada verse 334-337: manujassa pamattacārino taṇhā vaḍḍhati māluvā viya |so palavati hurāhuraṃ phalam icchaṃ'va vanasmiṃ vānaro || …
Continue Reading about Dhammapada, Verse 334-337 – The Story of the Past: The Insolent Monk →
Chandogya Upanishad 3.14.4
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ३.१४.४ ॥॥ …