अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति, ते धूममभिसंभवन्ति, धूमाद्रात्रिं, रात्रेरपक्शीयमाणपक्शम्, अपक्शीयमाणपक्शाद्यान्षण्मासान्दक्शिणादित्य एति, मासेभ्यः पितृलोकम्, पितृलोकाच्चन्द्रम्; ते चन्द्रं …
Blog
Sarah Ellen Waldo
Sarah Ellen Waldo, Miss (1.9.1845 - 15.7.1926)—Swamiji’s American disciple from Brooklyn. At first named by him Brahmacharini Yatimata for her deep interest in Raja-Yoga and later, Sister Haridasi. A …
Dhammapada, Verse 345-346 – The Prison-House
Pali text, illustration and English translation of Dhammapada verse 345-346: na taṃ daḷhaṃ bandhanamāhu dhīrā yadāyasaṃ dārujaṃ babbajaṃ ca |sārattarattā maṇikuṇḍalesu puttesu dāresu ca yā …
Continue Reading about Dhammapada, Verse 345-346 – The Prison-House →
Brihadaranyaka Upanishad 6.2.15
ते य एवमेतद्विदुः, ये चामी अरण्ये श्रद्धां सत्यमुपासते, तेऽर्चिरभिसंभवन्ति, अर्चिषोऽहः, अह्न आपूर्यमाणपक्शम्, आपूर्यमाणपक्शाद्यान्षण्मासानुदङ्ङादित्य एति; मासेभ्यो देवलोकम्, देवलोकादादित्यम्, …
Brihadaranyaka Upanishad 6.2.14
अथैनमग्नये हरन्ति; तस्याग्निरेवाग्निर्भवति, समित्समित्, धूमो धूमः, अर्चिरर्चिः, अङ्गारा अङ्गाराः, विस्फुलिङ्गा विस्फुलिङ्गाः; तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति; तस्या आहुत्यै पुरुषो …
Dhammapada, Verse 344 – The Story of a Monk who Disrobed
Pali text, illustration and English translation of Dhammapada verse 344: yo nibbanatho vanādhimutto vanamutto vanam'eva dhāvati |taṃ puggalam'eva passatha mutto bandhanam'eva dhāvati || …
Continue Reading about Dhammapada, Verse 344 – The Story of a Monk who Disrobed →