Ramakrishna kept close watch over the disciples’ eating, sleeping, and day-to-day behaviour. Since only a good student can be a good teacher, the Master uncompromisingly trained his inner-circle …
Blog
BG 4.10 वीतरागभयक्रोधा
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।बहवो ज्ञानतपसा पूता मद्भावमागताः ॥10॥ वीतरागभयक्रोधा:, मन्मया:, माम्, उपाश्रिता:,बहव:, ज्ञानतपसा, पूता:, मद्भावम्, आगता:॥ १०॥ वीतरागभयक्रोधा: = जिनके …
The Story of Prahlada – Swami Vivekananda
(Delivered in California) Hiranyakashipu was the king of the Daityas. The Daityas, though born of the same parentage as the Devas or gods, were always, at war with the latter. The Daityas had no …
Continue Reading about The Story of Prahlada – Swami Vivekananda →
BG 4.9 जन्म कर्म च मे दिव्यम्
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥9॥ जन्म, कर्म, च, मे, दिव्यम्, एवम्, य:, वेत्ति, तत्त्वत:,त्यक्त्वा, देहम्, पुन:, जन्म, न, एति, माम्, …
Chandogya Upanishad 7.8.2
स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.८.२ ॥॥ इति अष्टमः खण्डः ॥ sa yo …
Chandogya Upanishad 7.8.1
बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको बलवानाकम्पयते स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुपसत्ता भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति …