अर्जुन उवाच |नष्टो मोह: स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत |स्थितोऽस्मि गतसन्देह: करिष्ये वचनं तव || 73|| arjuna uvāchanaṣhṭo mohaḥ smṛitir labdhā tvat-prasādān mayāchyutasthito ‘smi …
Continue Reading about Bhagavad Gita 18.73 – Nasto Mohah Smrtir Labdha →