स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिँल्लोके भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४.६.४ ॥॥ इति षष्ठः खण्डः …
Blog
Chandogya Upanishad 1.6.4
नक्षत्रान्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत्साम ॥ १.६.४ ॥ nakṣatrānyevarkcandramāḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma …
Chandogya Upanishad 6.6.4
तेजसः सोम्याश्यमानस्य योऽणिमा स उर्ध्वः समुदीषति सा वाग्भवति ॥ ६.६.४ ॥ tejasaḥ somyāśyamānasya yo'ṇimā sa urdhvaḥ samudīṣati sā vāgbhavati || 6.6.4 || 4. O Somya, the finest part of fire …
When Face to Face
WHERE the mind attains peace by practising the discipline of ’Neti, neti’, there Brahman is. The king dwells in the inmost room of the palace, which has seven gates. The visitor comes to the first …
Vishnu Everywhere
THERE was a holy man who used to live in a state of ecstasy and would not speak with anyone. He was regarded as a lunatic. One day having begged some food in the village, he took his seat by the side …
Chandogya Upanishad 4.6.3
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ ४.६.३ ॥ brahmaṇaḥ somya te pādaṃ …