स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिँल्लोके भवति ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४.७.४ ॥॥ इति …
Blog
Chandogya Upanishad 6.7.4
स हशाथ हैनमुपससाद तं ह यत्किंच पप्रच्छ सर्वंह प्रतिपेदे ॥ ६.७.४ ॥ sa haśātha hainamupasasāda taṃ ha yatkiṃca papraccha sarvaṃha pratipede || 6.7.4 || 4. Śvetaketu ate something and then went to …
BG 5.21 बाह्यस्पर्शेष्वसक्तात्मा
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥21॥ बाह्यस्पर्शेषु, असक्तात्मा, विन्दति, आत्मनि, यत्, सुखम्,स:, ब्रह्मयोगयुक्तात्मा, सुखम्, अक्षयम्, …
Swami Turiyananda
Early Life Each disciple of Sri Ramakrishna was great in his own way. Each had superb qualities which dazzled those who witnessed them. Swami Turiyananda was a blazing fire of renunciation. To be …
Chandogya Upanishad 1.7.3
श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढंसाम तस्मादृच्यध्यूढंसाम गीयते । श्रोत्रमेव सा मनोऽमस्तत्साम ॥ १.७.३ ॥ śrotramevarṅmanaḥ sāma tadetadetasyāmṛcyadhyūḍhaṃsāma tasmādṛcyadhyūḍhaṃsāma gīyate …
Chandogya Upanishad 4.7.3
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ४.७.३ ॥ brahmaṇaḥ somya te pādaṃ …