असुर्या नाम ते लोका अन्धेन तमसाऽऽवृता:। ताॸस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जना:॥ ३॥ असुर्या:=असुरोंके; (जो) नाम=प्रसिद्ध; लोका:=नाना प्रकारकी योनियाँ एवं नरकरूप लोक हैं; ते=वे सभी; अन्धेन …
Blog
Chandogya Upanishad 6.8.3
अशनापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति तत्रितच्छुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ …
BG 5.26 कामक्रोधवियुक्तानां
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥26॥ कामक्रोधवियुक्तानाम्, यतीनाम्, यतचेतसाम्,अभित:, ब्रह्मनिर्वाणम्, वर्तते, विदितात्मनाम्॥ …
Chandogya Upanishad 1.8.2
तथेति ह समुपविविशुः स ह प्रावहणो जैवलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति ॥ १.८.२ ॥ tatheti ha samupaviviśuḥ sa ha prāvahaṇo jaivaliruvāca bhagavantāvagre vadatāṃ …
Chandogya Upanishad 4.8.2
तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ ४.८.२ ॥ taṃ madgurupanipatyābhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva || 4.8.2 || 2. The madgu came flying to him and …
Chandogya Upanishad 6.8.2
स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते प्राणबन्धनं हि सोम्य मन इति ॥ ६.८.२ …