तं होवाच किंगोत्रो नु सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरं सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि …
Blog
Chandogya Upanishad 6.8.4
तस्य क्व मूलं स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः …
Chandogya Upanishad 1.8.3
स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥ १.८.३ ॥ sa ha śilakaḥ śālāvatyaścaikitāyanaṃ dālbhyamuvāca hanta tvā pṛcchānīti pṛccheti hovāca || 1.8.3 || 3. …
God Alone Has Become All Things
AT one time Rama was overpowered by the spirit of renunciation. Dasaratha, worried at this, went to the sage Vasistha and begged him to persuade Rama not to give up the world. The sage came to Rama …
Hold Hard Your Spade
AT one time there was a drought in a certain part of the country. The formers began to cut long channels to bring water to their fields. One farmer was stubbornly determined. He took a vow that he …
Chandogya Upanishad 4.8.3
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ४.८.३ ॥ brahmaṇaḥ somya te pādaṃ bravāṇīti …