See also …
Continue Reading about Swami Vivekananda’s Quotes On Strength →
Voice of Vivekananda
By VivekaVani
By VivekaVani
अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढंसाम गीयते। वागेव सा प्राणोऽमस्तत्साम ॥ १.७.१ ॥ athādhyātmaṃ vāgevarkprāṇaḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma …
By VivekaVani
हंसस्ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ ४.७.१ ॥ haṃsaste pādaṃ vakteti sa ha śvobhūte gā …
By VivekaVani
षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः काममपः पिबापोमयः प्राणो नपिबतो विच्छेत्स्यत इति ॥ ६.७.१ ॥ ṣoḍaśakalaḥ somya puruṣaḥ pañcadaśāhāni māśīḥ kāmamapaḥ pibāpomayaḥ prāṇo napibato vicchetsyata iti …
By VivekaVani
यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति ॥ ७.१९.१ ॥॥ इति एकोनविंशतितमः खण्डः ॥ yadā vai śraddadhātyatha manute …
By VivekaVani
WHY shouldn't one be able to lead a spiritual life in the world? But it is extremely difficult. Once I passed over the bridge at Baghbazar1. How many chains it is tied with! Nothing will happen if …