उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार स ह स्मान्यानन्तेवासिनः समावर्तयंस्तं ह स्मैव न समावर्तयति ॥ ४.१०.१ ॥ upakosalo ha vai kāmalāyanaḥ …
Blog
Chandogya Upanishad 6.10.1
इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ ६.१०.१ ॥ imāḥ somya nadyaḥ purastātprācyaḥ …
Chandogya Upanishad 1.10.1
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १.१०.१ ॥ maṭacīhateṣu kuruṣvāṭikyā saha jāyayoṣastirha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa || 1.10.1 || 1. Once …
Bhagavad Gita 18.1
Hindi Commentary By Swami Ramsukhdas ।।18.1।। व्याख्या -- संन्यासस्य महाबाहो ৷৷. पृथक्केशिनिषूदन -- यहाँ महाबाहो सम्बोधन सामर्थ्यका सूचक है। अर्जुनद्वारा इस …
Chandogya Upanishad 7.22.1
यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ॥ ७.२२.१ ॥॥ इति द्वाविंशः खण्डः ॥ yadā vai sukhaṃ labhate'tha karoti …
BG 5.6 संन्यासस्तु महाबाहो
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥6॥ सन्न्यास:, तु, महाबाहो, दु:खम्, आप्तुम्, अयोगत:,योगयुक्त:, मुनि:, ब्रह्म, नचिरेण, अधिगच्छति॥ ६॥ तु = …