Hindi Commentary By Swami Ramsukhdas ।।18.3।। व्याख्या -- दार्शनिक विद्वानोंके चार मत हैं --,1 -- काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः -- कई विद्वान् कहते हैं कि …
Blog
Swami Vivekananda’s Quotes On Sympathy
The word "sympathy" means "a feeling of pity or sorrow for the suffering or distress of another; compassion".[Source] It may be translated as Hindi: सहानुभूति, Bengali: সহানুভূতি where सह/সহ …
Continue Reading about Swami Vivekananda’s Quotes On Sympathy →
Chandogya Upanishad 4.10.2
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासांचक्रे ॥ ४.१०.२ ॥ taṃ jāyovāca tapto brahmacārī kuśalamagnīnparicacārīnmā …
Chandogya Upanishad 6.10.2
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६.१०.२ ॥ evameva khalu …
Chandogya Upanishad 1.10.2
स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तं होवाच । नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ १.१०.२ ॥ sa hebhyaṃ kulmāṣānkhādantaṃ bibhikṣe taṃ hovāca | neto'nye vidyante yacca ye ma ima …
Bhagavad Gita 18.2
Hindi Commentary By Swami Ramsukhdas ।।18.2।। व्याख्या -- दार्शनिक विद्वानोंके चार मत हैं --,1 -- काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः -- कई विद्वान् कहते हैं कि …