तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेष्वकामचारो भवत्यथ य इहात्मानमनिवुद्य व्रजन्त्येतंश्च …
Blog
Katha Upanishad 1.1.6
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६॥ anupaśya yathā pūrve pratipaśya tathā’pare .sasyamiva martyaḥ pacyate sasyamivājāyate punaḥ .. 6.. Nachiketa …
Chandogya Upanishad 5.1.6
अथ ह प्राणा अहंश्रेयसि व्यूदिरेऽहंश्रेयानस्म्यहं श्रेयानस्मीति ॥ ५.१.६ ॥ atha ha prāṇā ahaṃśreyasi vyūdire'haṃśreyānasmyahaṃ śreyānasmīti || 5.1.6 || 6. Once the sense organs began to quarrel …
January 6: Skill in Action Is Called Yoga
“Skill in action is called yoga.” This means that the same action, when it is done ordinarily, becomes the source of bondage; and when this action is done in the proper spirit, it purifies the mind …
Continue Reading about January 6: Skill in Action Is Called Yoga →
Brahma Sutra 1.1.5
ईक्षतेर्न, अशब्दम् ॥ ५ ॥ īkṣaterna aśabdam || 5 || īkṣateḥ—On account of thinking (seeing); na—is not; aśabdam—not based on the scriptures. 5. On account of thinking (being …
Chandogya Upanishad 8.1.5
स ब्रूयात्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिकामाः समाहिताः एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा ह्येवेह प्रजा अन्वाविशन्ति …