आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशोविशां यशोऽहमनुप्रापत्सि स हाहं यशसां यशः श्येतमदत्कमदत्कं …
Blog
Chandogya Upanishad 5.2.1
स होवाच किं मेऽन्नं भविष्यतीति यत्किंचिदिदमा श्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षं न ह वा एवंविदि किंचनानन्नं भवतीति ॥ ५.२.१ ॥ sa hovāca kiṃ me'nnaṃ bhaviṣyatīti …
Chandogya Upanishad 2.2.1
लोकेषु पञ्चविधं सामोपासीत पृथिवी हिंकारः । अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यूर्ध्वेषु ॥ २.२.१ ॥ lokeṣu pañcavidhaṃ sāmopāsīta pṛthivī hiṃkāraḥ | agniḥ …
February 1: I Do Not Believe in Humility
I do everything to be sweet, but when it comes to a horrible compromise with the truth within, then I stop. I do not believe in humility. I believe in Samadarshitva – same state of mind with regard to …
Continue Reading about February 1: I Do Not Believe in Humility →
Brahma Sutra 1.1.31
जीवमुख्यप्राणलिङ्गान्नेति चेत्, न, उपासात्रैविध्यात्, आश्रितत्वात्, इह तद्योगात् ॥ ३० ॥ jīvamukhyaprāṇaliṅgānneti cet, na, upāsātraividhyāt, āśritatvāt, iha tadyogāt || 31 …
January 31: Sri Ramakrishna Is Everything
Do not make any distinction between Sri Ramakrishna and me. Meditate on and pray to the particular aspect of the Divinity revealed to you. Worship ends with absorption in meditation. Start here (the …
Continue Reading about January 31: Sri Ramakrishna Is Everything →