तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मन: |छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत || 42|| tasmād ajñāna-sambhūtaṁ hṛit-sthaṁ jñānāsinātmanaḥchhittvainaṁ sanśhayaṁ yogam ātiṣhṭhottiṣhṭha …
Blog
Bhagavad Gita: Chapter 4, Verse 41
योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् |आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय || 41|| yoga-sannyasta-karmāṇaṁ jñāna-sañchhinna-sanśhayamātmavantaṁ na karmāṇi nibadhnanti …
Bhagavad Gita: Chapter 4, Verse 40
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति |नायं लोकोऽस्ति न परो न सुखं संशयात्मन: || 40|| ajñaśh chāśhraddadhānaśh cha sanśhayātmā vinaśhyatināyaṁ loko ’sti na paro na sukhaṁ …
Bhagavad Gita: Chapter 4, Verse 39
श्रद्धावान् लभते ज्ञानं तत्पर: संयतेन्द्रिय: |ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति || 39|| śhraddhāvānllabhate jñānaṁ tat-paraḥ sanyatendriyaḥjñānaṁ labdhvā parāṁ śhāntim …
Bhagavad Gita: Chapter 4, Verse 38
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते |तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति || 38|| na hi jñānena sadṛiśhaṁ pavitramiha vidyatetatsvayaṁ yogasansiddhaḥ kālenātmani vindati na—not; …
Bhagavad Gita: Chapter 4, Verse 37
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन |ज्ञानाग्नि: सर्वकर्माणि भस्मसात्कुरुते तथा || 37|| yathaidhānsi samiddho ’gnir bhasma-sāt kurute ’rjunajñānāgniḥ sarva-karmāṇi bhasma-sāt kurute …