अर्जुन उवाच |कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |इषुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन || 4|| arjuna uvāchakathaṁ bhīṣhmam ahaṁ sankhye droṇaṁ cha madhusūdanaiṣhubhiḥ pratiyotsyāmi …
Continue Reading about Bhagavad Gita 2.4 – Katham Bhishmam →
Voice of Vivekananda
By VivekaVani
अर्जुन उवाच |कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |इषुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन || 4|| arjuna uvāchakathaṁ bhīṣhmam ahaṁ sankhye droṇaṁ cha madhusūdanaiṣhubhiḥ pratiyotsyāmi …
Continue Reading about Bhagavad Gita 2.4 – Katham Bhishmam →
By VivekaVani
क्लैब्यं मा स्म गम: पार्थ नैतत्त्वय्युपपद्यते |क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप || 3|| klaibyaṁ mā sma gamaḥ pārtha naitat tvayyupapadyatekṣhudraṁ hṛidaya-daurbalyaṁ tyaktvottiṣhṭha …
Continue Reading about Bhagavad Gita 2.3 – Klaibyam Ma Sma Gamah Partha →
By VivekaVani
श्रीभगवानुवाच |कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन || 2|| śhrī bhagavān uvāchakutastvā kaśhmalamidaṁ viṣhame samupasthitamanārya-juṣhṭamaswargyam akīrti-karam …
Continue Reading about Bhagavad Gita 2.2 kutastva kashmalamidam →
By VivekaVani
“As long as a man analyses with the mind, he cannot reach the Absolute. As long as you reason with your mind, you have no way of getting rid of the universe and the objects of the senses – form, …
By VivekaVani
सञ्जय उवाच |तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |विषीदन्तमिदं वाक्यमुवाच मधुसूदन: || 1|| sañjaya uvāchataṁ tathā kṛipayāviṣhṭamaśhru pūrṇākulekṣhaṇamviṣhīdantamidaṁ vākyam uvācha …
Continue Reading about Bhagavad Gita: Chapter 2, Verse 1; Tam Tatha Kripaya →
By VivekaVani
“If a man gathers his whole mind and fixes it on me, then, indeed, he achieves everything. But what am I? It is all he. I am the machine and He is its operator. It is God alone who exists in this …