श्रीभगवानुवाच |पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते |न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति || 40|| śhrī bhagavān uvāchapārtha naiveha nāmutra vināśhas tasya vidyatena hi kalyāṇa-kṛit …
Blog
Mundaka Upanishad 3.1.4
प्रणो ह्येष यः सर्वभूतैर्विभातिविजानन् विद्वान् भवते नातिवादी ।आत्मक्रीड आत्मरतिः क्रियावा-नेष ब्रह्मविदां वरिष्ठः ॥ ४॥ praṇo hyeṣa yaḥ sarvabhūtairvibhātivijānan vidvān bhavate nātivādī .ātmakrīḍa …
Bhagavad Gita: Chapter 6, Verse 39
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषत: |त्वदन्य: संशयस्यास्य छेत्ता न ह्युपपद्यते || 39|| etan me sanśhayaṁ kṛiṣhṇa chhettum arhasyaśheṣhataḥtvad-anyaḥ sanśhayasyāsya chhettā na …
Bhagavad Gita: Chapter 6, Verse 38
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति |अप्रतिष्ठो महाबाहो विमूढो ब्रह्मण: पथि || 38|| kachchin nobhaya-vibhraṣhṭaśh chhinnābhram iva naśhyatiapratiṣhṭho mahā-bāho vimūḍho brahmaṇaḥ …
Bhagavad Gita: Chapter 6, Verse 37
अर्जुन उवाच |अयति: श्रद्धयोपेतो योगाच्चलितमानस: |अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति || 37|| arjuna uvāchaayatiḥ śhraddhayopeto yogāch chalita-mānasaḥaprāpya yoga-sansiddhiṁ kāṅ gatiṁ …
Bhagavad Gita: Chapter 6, Verse 36
असंयतात्मना योगो दुष्प्राप इति मे मति: |वश्यात्मना तु यतता शक्योऽवाप्तुमुपायत: || 36|| asaṅyatātmanā yogo duṣhprāpa iti me matiḥvaśhyātmanā tu yatatā śhakyo ’vāptum …