अभावश्च रथादीनां श्रूयते न्यायपूर्वकम् ।वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम् ॥ ३ ॥ abhāvaśca rathādīnāṃ śrūyate nyāyapūrvakam |vaitathyaṃ tena vai prāptaṃ svapna āhuḥ prakāśitam || 3 …
Blog
Swami Saradananda
Early Life One day at Dakshineswar Sri Ramakrishna in a state of ecstasy sat on the lap of a young man and said afterwards, ‘I was testing how much weight he could bear.’ The young man was none …
Brihadaranyaka Upanishad 2.2.3
तदेष श्लोको भवति ।अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः, तस्मिन्यशो निहितं विश्वरूपम् ।तस्यासत ऋषयः सप्त तीरे, वागष्टमी ब्रह्मणा संविदान ॥इति ।‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः’ इतीदं तच्छिरः, एष ह्यर्वाग्बिलश्चमस …
Mandukya Karika 2.2
अदीर्घत्वाच्च कालस्य गत्वा देशान्नपश्यति ।प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ २ ॥ adīrghatvācca kālasya gatvā deśānnapaśyati |pratibuddhaśca vai sarvastasmindeśe na vidyate || 2 …
Brihadaranyaka Upanishad 2.2.2
तमेतः सप्ताक्षितय उपतिष्ठन्ते; तद्या इमा अक्षन् लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः, अथ या अक्षन्नापस्ताभिः पर्जन्यः, या कनीनका तयादित्यः, यत्कृष्णं, तेनाग्निः, यच्छुक्लं, तेनेन्द्रः, अधरयैनं …
Mandukya Karika 2.1
वैतथ्यं सर्वभावानां स्वप्न आहुर् मनीषिणः ।अन्तःस्थानात् तु भावानां संवृतत्वेन हेतुना ॥ १ ॥ vaitathyaṃ sarvabhāvānāṃ svapna āhur manīṣiṇaḥ |antaḥsthānāt tu bhāvānāṃ saṃvṛtatvena hetunā || 1 …