इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतद् ऋषिः पश्यन्नवोचत् ।तद्वां नरा सनये दंस उग्रमाविस्कृणोमि तन्यतुर्न वृष्टिम् ।दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच ॥ इति ॥ १६ …
Blog
Brihadaranyaka Upanishad 2.5.15
स वा अयमात्मा सर्वेषाम् भूतानमधिपतिः, सर्वेषां भूतूनां राजा; तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः, एवमेवास्मिन्नात्मनि सर्वाणि भूतानि, सर्वे देवाः, सर्वे लोकाः, सर्वे प्राणाः, सर्व एत आत्मनः …
Reason and Religion – Swami Vivekananda
A sage called Nârada went to another sage named Sanatkumâra to learn about truth, and Sanatkumara inquired what he had studied already. Narada answered that he had studied the Vedas, Astronomy, and …
Continue Reading about Reason and Religion – Swami Vivekananda →
Brihadaranyaka Upanishad 2.5.14
अयमात्मा सर्वेषां भूतानां मधु, अस्यात्मनः सर्वाणि भूतानि मधु; यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषः, यश्चायमात्मा तेजोमयोऽ मृतमयः पुरुषः, अयमेव स योऽयमात्मा, इदममृतम्, इदं ब्रह्म, इदं सर्वम् ॥ १४ …
Brihadaranyaka Upanishad 2.5.13
इदं मानुषं सर्वेषाम् भूतानां मधु, अस्य मानुषस्य सर्वाणि भूतानि मधु; यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषः, यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषः, अयमेव स योऽयमात्मा, इदममृतम्, इदं …
Brihadaranyaka Upanishad 2.5.12
इदं सत्यम् सर्वेषाम् भूतानाम् मधु, अस्य सत्यस्य सर्वाणि भूतानि मधु; यश्चायमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषः, यश्चायमध्यात्मं सात्यस्तेज्ōमयोऽमृतमयः पुरुषः, अयमेव स योऽयमात्मा, इदममृतम्, इदं ब्रह्म, …