इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥67॥ इन्द्रियाणाम्, हि,चरताम्,यत्, मन:, अनु, विधीयते,तत्, अस्य, हरति, प्रज्ञाम्, वायु:, नावम्, इव, अम्भसि॥ …
BG 2.53 श्रुतिविप्रतिपन्ना ते यदा
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥53॥ श्रुतिविप्रतिपन्ना, ते, यदा, स्थास्यति, निश्चला,समाधौ, अचला, बुद्धि:, तदा, योगम्, अवाप्स्यसि॥ …
Bhagavad Gita 15.2 – Adhascordhvam Prasrtastasya
अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवालाः ।अधश्च मूलान्यनुसन्ततानिकर्मानुबन्धीनि मनुष्यलोके ॥ १५-२॥ तस्य (उस संसार रूप अश्वत्थ वृक्ष का) गुणप्रवृद्धाः (गुणों के द्वारा विशेष रूप से …
Continue Reading about Bhagavad Gita 15.2 – Adhascordhvam Prasrtastasya →
BG 2.58 यदा संहरते चायं
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥58॥ यदा, संहरते, च, अयम्, कूर्म:, अङ्गानि, इव, सर्वश:,इन्द्रियाणि, इन्द्रियार्थेभ्य:, तस्य, प्रज्ञा, …
BG 2.47 कर्मण्येवाधिकारस्ते
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥47॥ कर्मणि, एव, अधिकार:, ते, मा, फलेषु, कदाचन,मा, कर्मफलहेतु:, भू:, मा, ते, सङ्ग:, अस्तु, अकर्मणि॥ ४७॥ ते = …
BG 2.65 प्रसादे सर्वदुःखानां
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥65॥ प्रसादे, सर्वदु:खानाम्, हानि:, अस्य, उपजायते,प्रसन्नचेतस:, हि, आशु, बुद्धि:, पर्यवतिष्ठते॥ ६५॥ प्रसादे …