स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥31॥ स्वधर्मम्, अपि, च, अवेक्ष्य, न, विकम्पितुम्, अर्हसिधर्म्यात्, हि, युद्धात्, श्रेय:, अन्यत्, …
BG 2.30 देही नित्यमवध्योऽयं
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥30॥ देही, नित्यम्, अवध्य:, अयम्, देहे, सर्वस्य, भारत,तस्मात्, सर्वाणि, भूतानि, न, त्वम्, शोचितुम्, अर्हसि॥ …
BG 2.27 जातस्य हि ध्रुवो मृत्युर्
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥27॥ जातस्य, हि, ध्रुव:, मृत्यु:, ध्रुवम्, जन्म, मृतस्य, च, तस्मात्,अपरिहार्ये, अर्थे, न, त्वम्, शोचितुम्, …
Bhagavad Gita 2.2 – Kutastvā Kaśhmalamidam
श्रीभगवानुवाच ।कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २-२॥ कुत:, त्वा, कश्मलम्, इदम्, विषमे, समुपस्थितम्,अनार्यजुष्टम्, अस्वर्ग्यम्, अकीर्तिकरम्, अर्जुन॥ …
Continue Reading about Bhagavad Gita 2.2 – Kutastvā Kaśhmalamidam →
The Courage To Be Disliked Summary
The Courage to Be Disliked is a book by Ichiro Kishimi and Fumitake Koga that presents a modern interpretation of the philosophy of Alfred Adler. The book argues that happiness is not something that …
BG 5.10 ब्रह्मण्याधाय कर्माणि
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥10॥ ब्रह्मणि, आधाय, कर्माणि, सङ्गम्, त्यक्त्वा, करोति, य:,लिप्यते, न, स:, पापेन, पद्मपत्रम्, इव, अम्भसा॥ …