स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥31॥ svadharmamapi cāvekṣya na vikampitumarhasidharmyāddhi yuddhācchreyo’nyatkṣatriyasya na …
Bhagavad Gita 2.30 – Dehī Nityam
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥30॥ dehī nityamavadhyo’yaṃ dehe sarvasya bhāratatasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi dehī = the …
Bhagavad Gita 2.27 – Jātasya Hi Dhruvo
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥27॥ jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya catasmādaparihārye’rthe na tvaṃ …
Continue Reading about Bhagavad Gita 2.27 – Jātasya Hi Dhruvo →
Bhagavad Gita 2.2 – Kutastvā Kaśhmalamidam
श्रीभगवानुवाच ।कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २-२॥ śrībhagavānuvācakutastvā kaśmalamidaṃ viṣame …
Continue Reading about Bhagavad Gita 2.2 – Kutastvā Kaśhmalamidam →
The Courage To Be Disliked Summary
The Courage to Be Disliked is a book by Ichiro Kishimi and Fumitake Koga that presents a modern interpretation of the philosophy of Alfred Adler. The book argues that happiness is not something that …
Bhagavad Gita 5.10
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥10॥ brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥlipyate na sa pāpena …