रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्।आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥ रागद्वेषवियुक्तै:, तु, विषयान्, इन्द्रियै:, चरन्,आत्मवश्यै:, विधेयात्मा, प्रसादम्, अधिगच्छति॥ …
BG 2.49 दूरेण ह्यवरं कर्म
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥49॥ दूरेण, हि, अवरम्, कर्म, बुद्धियोगात्, धनंजय,बुद्धौ, शरणम्, अन्विच्छ, कृपणा:, फलहेतव:॥ ४९॥ बुद्धियोगात् = …
BG 2.48 योगस्थः कुरु कर्माणि
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥48॥ योगस्थ:, कुरु, कर्माणि, सङ्गम्, त्यक्त्वा, धनञ्जय,सिद्धॺसिद्धॺो:, सम:, भूत्वा, समत्वम्, योग:, …
Bhagavad Gita 15.20
Hindi Commentary By Swami Ramsukhdas ।।15.20।। व्याख्या -- अनघ -- अर्जुनको निष्पाप इसलिये कहा गया है कि वे दोषदृष्टि(असूया) से रहित थे। दोषदृष्टि करना पाप है। इससे …
Bhagavad Gita 15.19
Hindi Commentary By Swami Ramsukhdas ।।15.19।। व्याख्या -- यो मामेवमसम्मूढः -- जीवात्मा परमात्माका सनातन अंश है। अतः अपने अंशी परमात्माके वास्तविक सम्बन्ध(जो सदासे ही है) …
BG 2.17 अविनाशि तु तद्विद्धि
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ २-१७॥ अविनाशि, तु, तत्, विद्धि, येन्, सर्वम्, इदम्, ततम्,विनाशम्, अव्ययस्य, अस्य, न, कश्चित्, कर्तुम्, अर्हति॥ …