श्रीसूर्याजी पन्तकी पत्नी श्रीरेणुका बाईके गर्भसे चैत्र शुक्ल नवमी संवत् १६६५ को ठीक श्रीराम जन्मके समय जो तेजोमय बालक हुआ, वही आगे जाकर समर्थ स्वामी रामदासके नामसे प्रख्यात हुआ। आठ वर्षकी …
Sant Eknath
पैठणमें संवत् १५९०के लगभग श्रीएकनाथजीका जन्म हुआ था। इनके पिता श्रीसूर्यनारायणजी और माता श्रीरुक्मिणीजी थीं। जन्मके कुछ काल बाद ही माता-पिताका देहान्त हो जानेके कारण इनका पालन-पोषण इनके पितामह …
BG 2.25 अव्यक्तोऽयमचिन्त्योऽय
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥25॥ अव्यक्त:, अयम्, अचिन्त्य:, अयम्, अविकार्य:, अयम्, उच्यते,तस्मात्, एवम्, विदित्वा, एनम्, न, अनुशोचितुम्, अर्हसि॥ …
BG 2.23 नैनं छिन्दन्ति शस्त्राणि
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥23॥ न, एनम्, छिन्दन्ति, शस्त्राणि, न, एनम्, दहति, पावक:,न, च, एनम्, क्लेदयन्ति, आप:, न, शोषयति, मारुत:॥ …
BG 2.19 य एनं वेत्ति हन्तारं
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥19॥ य:, एनम्, वेत्ति, हन्तारम्, य:, च, एनम्, मन्यते, हतम्,उभौ तौ, न, विजानीत:, न, अयम्, हन्ति, न, हन्यते॥ …
BG 2.10 तमुवाच हृषीकेशः
तमुवाच हृषीकेशः प्रहसन्निव भारत ।सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ २-१०॥ तम्, उवाच, हृषीकेश:, प्रहसन्, इव, भारत,सेनयो:, उभयो:, मध्ये, विषीदन्तम्, इदम्, वच:॥ १०॥ भारत = हे …