देवान्भावयतानेन ते देवा भावयन्तु वः ।परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥11॥ देवान्, भावयत, अनेन, ते, देवा:, भावयन्तु, व:,परस्परम्, भावयन्त:, श्रेय:, परम्, अवाप्स्यथ॥ ११॥ अनेन = इस …
Chokhamela
चोखा मेळा महार जातिके थे। मंगलवेढ़ा नामक स्थानमें रहते थे। बस्तीसे मरे हुए जानवर उठा ले जाना ही इनका धंधा था। बचपनसे ही ये बड़े सरल और धर्मभीरु थे। श्रीविठ्ठलजीके दर्शनोंके लिये बीच-बीचमें ये पण्ढरपुर …
BG 3.39 आवृतं ज्ञानमेतेन
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥39॥ आवृतम्, ज्ञानम्, एतेन, ज्ञानिन:, नित्यवैरिणा,कामरूपेण, कौन्तेय, दुष्पूरेण, अनलेन, च॥ ३९॥ च = …
BG 3.7 यस्त्विन्द्रियाणि मनसा
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ 7॥ य:, तु, इन्द्रियाणि, मनसा, नियम्य, आरभते, अर्जुन,कर्मेन्द्रियै:, कर्मयोगम्, असक्त:, स:, विशिष्यते॥ …
BG 3.23 यदि ह्यहं न वर्तेयं
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥23॥ यदि, हि, अहम्, न, वर्तेयम्, जातु, कर्मणि, अतन्द्रित:,मम, वर्त्म, अनुवर्तन्ते, मनुष्या:, पार्थ, सर्वश:॥ …
BG 3.31 ये मे मतमिदं नित्य
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥31॥ ये, मे, मतम्, इदम्, नित्यम्, अनुतिष्ठन्ति, मानवा:,श्रद्धावन्त:, अनसूयन्त:, मुच्यन्ते, ते, अपि, कर्मभि:॥ …