एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥32॥ एवम्, बहुविधा:, यज्ञा:, वितता:, ब्रह्मण:, मुखे,कर्मजान्, विद्धि, तान्, सर्वान्, एवम्, ज्ञात्वा, …
BG 4.42 तस्मादज्ञानसम्भूतं
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥42॥ तस्मात्, अज्ञानसम्भूतम्, हृत्स्थम्, ज्ञानासिना, आत्मन:,छित्त्वा, एनम्, संशयम्, योगम्, आतिष्ठ, उत्तिष्ठ, …
BG 3.16 एवं प्रवर्तितं चक्रं
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥16॥ एवम्, प्रवर्तितम्, चक्रम्, न, अनुवर्तयति, इह, य:,अघायु:, इन्द्रियाराम:, मोघम्, पार्थ, स:, जीवति॥ …
The Subtle Art Of Not Giving A F*ck Summary
The Subtle Art of Not Giving a F*ck: A Counterintuitive Approach to Living a Good Life is a 2016 self-help book by American blogger and author Mark Manson. The book argues that people should care less …
Continue Reading about The Subtle Art Of Not Giving A F*ck Summary →
BG 3.40 इन्द्रियाणि मनो बुद्धि
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥40॥ इन्द्रियाणि, मन:, बुद्धि:, अस्य, अधिष्ठानम्, उच्यते,एतै:, विमोहयति, एष:, ज्ञानम्, आवृत्य, देहिनम्॥ …
BG 3.26 न बुद्धिभेदं जनये
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥26॥ न, बुद्धिभेदम्, जनयेत्, अज्ञानाम्, कर्मसङ्गिनाम्,जोषयेत्, सर्वकर्माणि, विद्वान्, युक्त:, समाचरन्॥ …