बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥21॥ bāhyasparśeṣvasaktātmā vindatyātmani yatsukhamsa brahmayogayuktātmā …
Continue Reading about Bhagavad Gita 5.21 – Bāhyasparśeṣvasaktātmā →
Voice of Vivekananda
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥21॥ bāhyasparśeṣvasaktātmā vindatyātmani yatsukhamsa brahmayogayuktātmā …
Continue Reading about Bhagavad Gita 5.21 – Bāhyasparśeṣvasaktātmā →
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥22॥ ye hi saṃsparśajā bhogā duḥkhayonaya eva teādyantavantaḥ kaunteya na teṣu ramate budhaḥ ye = …
Continue Reading about Bhagavad Gita 5.22 – Ye Hi Saṃsparśajā →
अर्जुन उवाच ।संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ५-१॥ arjuna uvācasaṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasiyacchreya etayorekaṃ tanme brūhi …
Continue Reading about Bhagavad Gita 5.1 – Saṃnyāsaṃ Karmaṇāṃ →
Getting Things Done (GTD) is a productivity method developed by David Allen. It is a four-step process that helps you to capture all of your commitments, organize them into actionable steps, and then …
Chapter 1: Arjuna Viṣhāda Yoga Chapter 2: Sankhya Yoga Chapter 3: Karma Yoga Chapter 4: Jnana Yoga Chapter 5: Karma Sanyāsa Yoga Chapter 6: Dhyāna Yoga Chapter 7: Vijnana …
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥16॥ jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥteṣāmādityavajjñānaṃ prakāśayati tatparam jñānena = by …
Continue Reading about Bhagavad Gita 5.16 – Jñānena Tu Tadajñānaṃ →