किंदेवतोऽस्यां प्रतीच्यां दिश्यसीति; वरुणदेवत इति; स वरुणः कस्मिन् प्रतिष्ठित इति; अप्स्विति; कस्मिन्न्वापः प्रतिष्ठितेति; रेतसीति; कस्मिन्नु रेतः प्रतिष्ठितेति; हृदय इति, तस्मादपि प्रतिरूपं जातमाहुः, …
Strength is the Test – Swami Vivekananda
There is an old story of an astrologer who came to a king and said, ‘You are going to die in six months.’ The king was frightened out of his wits and was almost about to die then and there from …
Continue Reading about Strength is the Test – Swami Vivekananda →
Brihadaranyaka Upanishad 3.9.21
किंदेवतोऽस्यां दक्शिणायां दिश्यसीति; यमदेवत इति; स यमः कस्मिन्प्रतिष्ठित इति; यज्ञ इति; कस्मिन्नु यज्ञः प्रतिष्ठित इति; दक्शिणायामिति; कस्मिन्नु दक्शिणा प्रतिष्ठितेति; श्रद्धायामिति, यदा ह्येव …
Brihadaranyaka Upanishad 3.9.20
किंदेवतोऽस्यां प्राच्यां दिश्यसीति; आदित्यदेवत इति; स आदित्यः कस्मिन् प्रतिष्ठित इति; चक्शुषीति; कस्मिन्नु चक्शुः प्रतिष्ठितमिति; रूपेष्विति, चक्शुषा हि रूपाणि पश्यति; कस्मिन्नु रूपाणि …
Brihadaranyaka Upanishad 3.9.19
याज्ञवल्क्येति होवाच शाकल्यः, यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः, किं ब्रह्म विद्वानिति; दिशो वेद सदेवाः सप्रतिष्ठा इति; यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥ yājñavalkyeti hovāca śākalyaḥ, …
Brihadaranyaka Upanishad 3.9.18
शाकल्येति होवाच याज्ञवल्क्यः, त्वां स्विदिमे ब्राह्मणा अङ्गारावक्शयणमक्रता3 इति ॥ १८ ॥ śākalyeti hovāca yājñavalkyaḥ, tvāṃ svidime brāhmaṇā aṅgārāvakśayaṇamakratā3 iti || 18 || 18. ‘Śākalya,’ …