न तृतीये, तथोपलब्धेः ॥ १८ ॥ na tṛtīye, tathopalabdheḥ || 18 || na—not; tṛtīye—in the third; tathā—so; upalabdheḥ—it being seen. 18. (The specification about five oblations …
Brahma Sutra 3.1.17
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १६ ॥ vidyākarmaṇoriti tu prakṛtatvāt || 17 || vidyākarmaṇoḥ—Of knowledge and work; iti—thus; tu—but; prakṛtatvāt—on account of their being the …
Prashna Upanishad 1.16
तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं नमाया चेति ॥ १.१६॥इति प्रश्नोपनिषदि प्रथमः प्रश्नः ॥ teṣāmasau virajo brahmaloko na yeṣu jihmamanṛtaṃ namāyā ceti .. 1.16..iti praśnopaniṣadi prathamaḥ …
Prashna Upanishad 1.15
तद्ये ह वै तत् प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते ।तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यंप्रतिष्ठितम् ॥ १.१५॥ tadye ha vai tat prajāpativrataṃ caranti te mithunamutpādayante …
Brahma Sutra 3.1.15
तत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥ tatrāpi ca tadvyāpārādavirodhaḥ || 16 || tatra—There; api—even; ca—and; tat-vyāpārāt—on account of his control; avirodhaḥ—there is no …
Brahma Sutra 3.1.15
अपि च सप्त ॥ १५ ॥ api ca sapta || 15 || api ca—Moreover; sapta—seven. 15. Moreover there are seven (hells). There are seven hells mentioned in the Puranas, to which the evil-doers …