श्रीभगवानुवाच |त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |सात्त्विकी राजसी चैव तामसी चेति तां शृणु || 2|| śhrī-bhagavān uvāchatri-vidhā bhavati śhraddhā dehināṁ sā svabhāva-jāsāttvikī rājasī chaiva …
Bhagavad Gita: Chapter 17, Verse 1
अर्जुन उवाच |ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता: |तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तम: || 1|| arjuna uvāchaye śhāstra-vidhim utsṛijya yajante śhraddhayānvitāḥteṣhāṁ niṣhṭhā tu kā …
Swami Vivekananda’s Quotes On Dogs
In this article you'll find Swami Vivekananda's quotes on dogs. This article is a part of the series Swami Vivekananda's quotes on animals. A dog can eat a meal, but cannot …
Chandogya Upanishad 7.5.3
स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान्ध्रुवान्ध्रुवः प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति …
Chandogya Upanishad 7.5.2
तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति तस्मा …
Chandogya Upanishad 7.5.1
चित्तं वाव सं कल्पाद्भूयो यदा वै चेतयतेऽथ संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७.५.१ ॥ cittaṃ vāva saṃ kalpādbhūyo yadā vai cetayate'tha …