स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टं संदधाति ॥ ४.१७.५ ॥ sa yadi yajuṣṭo riṣyedbhuvaḥ svāheti dakṣiṇāgnau juhuyādyajuṣāmeva …
Chandogya Upanishad 4.17.4
तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टं संदधाति ॥ ४.१७.४ ॥ tadyadṛkto riṣyedbhūḥ svāheti gārhapatye juhuyādṛcāmeva tadrasenarcāṃ …
Chandogya Upanishad 4.17.3
स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति सामभ्यः ॥ ४.१७.३ ॥ sa etāṃ trayīṃ vidyāmabhyatapattasyāstapyamānāyā rasānprāvṛhadbhūrityṛgbhyo …
Chandogya Upanishad 4.17.2
स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानां रसान्प्रावृहदग्नेरृचो वायोर्यजूंषि सामान्यादित्यात् ॥ ४.१७.२ ॥ sa etāstisro devatā abhyatapattāsāṃ tapyamānānāṃ rasānprāvṛhadagnerṛco vāyoryajūṃṣi …
Swami Vivekananda’s Quotes On The Lord
In this article we'll make a collection of Swami Vivekananda's quotations on The Lord. …
Continue Reading about Swami Vivekananda’s Quotes On The Lord →
Chandogya Upanishad 4.17.1
प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानां रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः ॥ ४.१७.१ ॥ prajāpatirlokānabhyatapatteṣāṃ tapyamānānāṃ rasānprāvṛhadagniṃ pṛthivyā …