यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिंश्च लोकेऽमुष्मिंश्च चक्षुर्वाव प्रतिष्ठा ॥ ५.१.३ ॥ yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhatyasmiṃśca loke'muṣmiṃśca cakṣurvāva pratiṣṭhā || 5.1.3 …
January 3: “This rascal has found me out.”
Swami Turiyananda was born on 3 January 1863 One day at Cossipore Harinath (Swami Turiyananda) asked, “Sir, how are you?” The Master replied: “Oh, I am in great pain. I cannot eat anything, and …
Continue Reading about January 3: “This rascal has found me out.” →
Brahma Sutra 1.1.2
जन्माद्यस्य यतः ॥ २ ॥ janmādyasya yataḥ || 2 || janmādi—Origin etc. (i.e. sustenance and dissolution); asya—of this (world); yataḥ—from which. 2. (Brahman is that omniscient, omnipotent …
Chandogya Upanishad 8.1.2
तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ ८.१.२ ॥ taṃ cedbrūyuryadidamasminbrahmapure …
Chandogya Upanishad 2.1.2
तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपगादित्येव तदाहुः ॥ २.१.२ ॥ tadutāpyāhuḥ sāmnainamupāgāditi sādhunainamupāgādityeva …
Katha Upanishad 1.1.2-3
Shradha and Enquiry तँ ह कुमारँ सन्तं दक्षिणासुनीयमानासु श्रद्धाविवेश सोऽमन्यत ॥ २॥पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ ३॥ tam̐ ha kumāram̐ …