स य एतदेवं विद्वानसाधु सामेत्युपास्तेऽभ्याशो ह यदेनं साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ २.१.४ ॥॥ इति प्रथमः खण्डः ॥ sa ya etadevaṃ vidvānasādhu sāmetyupāste'bhyāśo ha yadenaṃ sādhavo dharmā ā ca …
Katha Upanishad 1.1.4
Conversation between the Father and the Son स होवाच पितरं तत कस्मै मां दास्यसीति ।द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ ४॥ sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti .dvitīyaṃ tṛtīyaṃ …
Chandogya Upanishad 5.1.4
यो ह वै सम्पदं वेद संहास्मै कामाः पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ५.१.४ ॥ yo ha vai sampadaṃ veda saṃhāsmai kāmāḥ padyante daivāśca mānuṣāśca śrotraṃ vāva sampat || 5.1.4 || 4. …
January 4: The Lord is very kind
The Lord is living. He is like a blazing flame. You may be ignorant, but your ignorance will be totally burnt away when you pray with great earnestness. The Lord is very kind. He has taken a human …
Brahma Sutra 1.1.3
शास्त्रयोनित्वात् ॥ ३ ॥ śāstrayonitvāt || 3 || śāstrayonitvāt—The scripture being the means of right knowledge. 3. The scriptures (alone) being the means of right knowledge (with regard …
Chandogya Upanishad 8.1.3
यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय अकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमिति ॥ …