नियमाच्च ॥ ७ ॥ niyamācca || 7 || niyamāt—Or account of prescribed rules; ca—and. 7. And on account of prescribed rules. “Performing works here let a man wish to live a hundred years” …
Prashna Upanishad 6.6
अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः ।तं वेद्यं पुरुषं वेद यथ मा वो मृत्युः परिव्यथा इति ॥ ६.६॥ arā iva rathanābhau kalā yasminpratiṣṭhitāḥ .taṃ vedyaṃ puruṣaṃ veda yatha mā vo mṛtyuḥ parivyathā …
Message of the Bhagavad Gita
The Bhagavad Gita gives the essence of the Vedas, which is the foundation of Hinduism. Thus, the message of the Gita is the message of the Vedas, which is the message of Hinduism. The purpose of …
Prashna Upanishad 6.5
स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तंगच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्यपरिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्तिभिद्येते …
Brahma Sutra 3.4.5
समन्वारम्भणात् ॥ ५ ॥ samanvārambhaṇāt || 5 || 5. Because the two (knowledge and work) go together (with the departing soul to produce the results). “It is followed by knowledge, work, and …
Prashna Upanishad 6.4
स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियंमनः । अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च॥ ६.४॥ sa prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ …