परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ॥ २.७.२ ॥॥ इति सप्तमः खण्डः ॥ parovarīyo hāsya bhavati parovarīyaso ha lokāñjayati …
Chandogya Upanishad 8.7.2
तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्वेच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानितीन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी …
Kena Upanishad 1.1
ॐ केनेषितं पतति प्रेषितं मनःकेन प्राणः प्रथमः प्रैति युक्तः ।केनेषितां वाचमिमां वदन्तिचक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १॥ oṃ keneṣitaṃ patati preṣitaṃ manaḥkena prāṇaḥ prathamaḥ praiti yuktaḥ …
July 1: The Lord Is with You
“Remember these few points: (p.266, V.6, Complete Works of Swami Vivekananda, Swamiji’s letter to his brother disciples in 1894) …
Chandogya Upanishad 5.7.1
पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ ५.७.१ ॥ puruṣo vāva gautamāgnistasya vāgeva samitprāṇo dhūmo jihvārciścakṣuraṅgārāḥ śrotraṃ …
Chandogya Upanishad 2.7.1
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो मनो निधनं परोवरीयांसि वा एतानि ॥ २.७.१ ॥ prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta prāṇo hiṃkāro …