नासतो विद्यते भावो नाभावो विद्यते सत: |उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: || 16|| nāsato vidyate bhāvo nābhāvo vidyate sataḥubhayorapi dṛiṣhṭo ’nta stvanayos tattva-darśhibhiḥ na—no; …
Bhagavad Gita: Chapter 2, Verse 15
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |समदु:खसुखं धीरं सोऽमृतत्वाय कल्पते || 15|| yaṁ hi na vyathayantyete puruṣhaṁ puruṣharṣhabhasama-duḥkha-sukhaṁ dhīraṁ so ’mṛitatvāya kalpate yam—whom; …
Bhagavad Gita: Chapter 2, Verse 14
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु: खदा: |आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || 14|| mātrā-sparśhās tu kaunteya śhītoṣhṇa-sukha-duḥkha-dāḥāgamāpāyino ’nityās tans-titikṣhasva …
Bhagavad Gita: Chapter 2, Verse 13
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा |तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति || 13|| dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarātathā dehāntara-prāptir dhīras tatra na …
July 17: Embodiment of All Knowledge
“Struggle alone does not lead to peace; one must surrender and submit. Through the grace of the Lord everything will gradually be resolved…One should continue spiritual practices on a regular basis. …
Continue Reading about July 17: Embodiment of All Knowledge →
Bhagavad Gita: Chapter 2, Verse 12
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपा |न चैव न भविष्याम: सर्वे वयमत: परम् || 12|| na tvevāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥna chaiva na bhaviṣhyāmaḥ sarve vayamataḥ param na—never; …