इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि || 67|| indriyāṇāṁ hi charatāṁ yan mano ’nuvidhīyatetadasya harati prajñāṁ vāyur nāvam ivāmbhasi indriyāṇām—of …
Bhagavad Gita: Chapter 2, Verse 66
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना |न चाभावयत: शान्तिरशान्तस्य कुत: सुखम् || 66|| nāsti buddhir-ayuktasya na chāyuktasya bhāvanāna chābhāvayataḥ śhāntir aśhāntasya kutaḥ sukham na—not; …
Bhagavad Gita: Chapter 2, Verse 65
प्रसादे सर्वदु:खानां हानिरस्योपजायते |प्रसन्नचेतसो ह्याशु बुद्धि: पर्यवतिष्ठते || 65|| prasāde sarva-duḥkhānāṁ hānir asyopajāyateprasanna-chetaso hyāśhu buddhiḥ paryavatiṣhṭhate prasāde—by …
Bhagavad Gita: Chapter 2, Verse 64
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् |आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति || 64|| rāga-dveṣha-viyuktais tu viṣhayān indriyaiśh charanātma-vaśhyair-vidheyātmā prasādam …
Bhagavad Gita 2.62-63; Dhyayato Visayan Pumsah
ध्यायतो विषयान्पुंस: सङ्गस्तेषूपजायते |सङ्गात्सञ्जायते काम: कामात्क्रोधोऽभिजायते || 62||क्रोधाद्भवति सम्मोह: सम्मोहात्स्मृतिविभ्रम: |स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति || 63|| dhyāyato …
Continue Reading about Bhagavad Gita 2.62-63; Dhyayato Visayan Pumsah →
Bhagavad Gita: Chapter 2, Verse 61
तानि सर्वाणि संयम्य युक्त आसीत मत्पर: |वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता || 61|| tāni sarvāṇi sanyamya yukta āsīta mat-paraḥvaśhe hi yasyendriyāṇi tasya prajñā …