एषा ब्राह्मी स्थिति: पार्थ नैनां प्राप्य विमुह्यति |स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति || 72|| eṣhā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyatisthitvāsyām anta-kāle ’pi brahma-nirvāṇam …
Bhagavad Gita: Chapter 2, Verse 71
विहाय कामान्य: सर्वान्पुमांश्चरति नि:स्पृह: |निर्ममो निरहङ्कार: स शान्तिमधिगच्छति || 71|| vihāya kāmān yaḥ sarvān pumānśh charati niḥspṛihaḥnirmamo nirahankāraḥ sa śhāntim …
Bhagavad Gita: Chapter 2, Verse 70
आपूर्यमाणमचलप्रतिष्ठंसमुद्रमाप: प्रविशन्ति यद्वत् |तद्वत्कामा यं प्रविशन्ति सर्वेस शान्तिमाप्नोति न कामकामी || 70|| āpūryamāṇam achala-pratiṣhṭhaṁsamudram āpaḥ praviśhanti yadvattadvat kāmā yaṁ …
Bhagavad Gita: Chapter 2, Verse 69
या निशा सर्वभूतानां तस्यां जागर्ति संयमी |यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: || 69|| yā niśhā sarva-bhūtānāṁ tasyāṁ jāgarti sanyamīyasyāṁ jāgrati bhūtāni sā niśhā paśhyato …
Chandogya Upanishad 2.8.2
यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २.८.२ ॥ yaduditi sa udgītho yatpratīti sa pratihāro yadupeti sa upadravo yannīti tannidhanam || 2.8.2 || 2. …
August 2: Strength of the Lord’s Name
If one takes the name of the Lord and starts on a journey, one will not come to grief. By the strength of His name even distress is transformed into a blessing. For Seekers of God,p.84, Mahapurush …
Continue Reading about August 2: Strength of the Lord’s Name →