As for you, my dear, noble, kind friend, I only would say this--we Indians lack in many things, but there is none on earth to beat us in gratefulness. (p.91, V.9, Complete Works of Swami …
Chandogya Upanishad 8.12.4
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माभिव्याहाराय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय …
December 4: Keep the Body and Mind Strong
It is very rare and unlikely that a man will not make any mistake; but by realizing one’s fault and desisting from repeating it, one manifests one’s manliness. Without brooding over past deeds, if one …
Continue Reading about December 4: Keep the Body and Mind Strong →
Chandogya Upanishad 8.12.3
एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स यथा …
December 3: Truth Always Triumphs
Let me remind you again, "Thou hast the right to work but not to the fruits thereof." Stand firm like a rock. Truth always triumphs. Let the children of Shri Ramakrishna be true to themselves and …
Chandogya Upanishad 5.12.2
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते मूधा त्वेष आत्मन इति होवाच मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ॥ ५.१२.२ ॥॥ इति द्वादशः …