स होवाचाजातशत्रुः, यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः, क्वैष तदाभूत्, कुत एतदागादिति; तदु ह न मेने गार्ग्यः ॥ १६ ॥ sa hovācājātaśatruḥ, yatraiṣa etatsupto'bhūdya eṣa vijñānamayaḥ puruṣaḥ, …
Service to God by Nag Mahashay
Service to humanity is service to God. Nag Mahashay saw that it is God who appears in various human forms, and therefore he would serve each guest with love and respect. No one could leave his house …
Mandukya Karika 1.15
अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः ।विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ १५ ॥ anyathā gṛhṇataḥ svapno nidrā tattvamajānataḥ |viparyāse tayoḥ kṣīṇe turīyaṃ padamaśnute || 15 || 15. …
Brihadaranyaka Upanishad 2.1.15
स होवाचाजातशत्रुः, प्रतिलोमं चैतद्यद्ब्राह्मनः क्षत्रियमुपेयात्, ब्रह्म मे वक्ष्यतीति, व्येव त्वा ज्ञपयिष्यामीति; तं पानावादयोत्तस्थौ, तौ ह पुरुषं सुप्तमाजग्मतुः, तमेतैर्नामभिरामन्त्रयांचक्रे, बृहन् …
Mandukya Karika 1.14
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ १४ ॥ svapnanidrāyutāvādyau prājñastvasvapnanidrayā |na nidrāṃ naiva ca svapnaṃ turye paśyanti …
Pill of Opium
On his fourth visit, M. found Sri Ramakrishna in his room surrounded by a group of young men. As soon as M. came in the room, the Master laughed and said to them: “There! He has come again.” Then he …