तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् |स्वजनं हि कथं हत्वा सुखिन: स्याम माधव || 37|| tasmān nārhā vayaṁ hantuṁ dhārtarāṣhṭrān sa-bāndhavānsva-janaṁ hi kathaṁ hatvā sukhinaḥ syāma …
Blog
Bhagavad Gita: Chapter 1, Verse 36
निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन |पापमेवाश्रयेदस्मान्हत्वैतानाततायिन: || 36 || nihatya dhārtarāṣhṭrān naḥ kā prītiḥ syāj janārdanapāpam evāśhrayed asmān hatvaitān …
Bhagavad Gita: Chapter 1, Verse 35
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन |अपि त्रैलोक्यराज्यस्य हेतो: किं नु महीकृते || 35|| etān na hantum ichchhāmi ghnato ’pi madhusūdanaapi trailokya-rājyasya hetoḥ kiṁ nu …
Bhagavad Gita: Chapter 1, Verse 33-34
येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानि च |त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च || 33||आचार्या: पितर: पुत्रास्तथैव च पितामहा: |मातुला: श्वशुरा: पौत्रा: श्याला: सम्बन्धिनस्तथा || …
Continue Reading about Bhagavad Gita: Chapter 1, Verse 33-34 →
Bhagavad Gita: Chapter 1, Verse 32
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा || 32|| na kāṅkṣhe vijayaṁ kṛiṣhṇa na cha rājyaṁ sukhāni chakiṁ no rājyena govinda kiṁ bhogair jīvitena …
Bhagavad Gita: Chapter 1, Verse 31
निमित्तानि च पश्यामि विपरीतानि केशव |न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे || 31|| nimittāni cha paśhyāmi viparītāni keśhavana cha śhreyo ’nupaśhyāmi hatvā sva-janam āhave nimittāni—omens; …