द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम् ।पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः ॥ १२ ॥ dvayordvayormadhujñāne paraṃ brahma prakāśitam |pṛthivyāmudare caiva yathākāśaḥ prakāśitaḥ || 12 …
Blog
Mandukya Karika 3.11
रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके ।तेषामात्मा परो जीवः खं यथा संप्रकाशितः ॥ ११ ॥ rasādayo hi ye kośā vyākhyātāstaittirīyake |teṣāmātmā paro jīvaḥ khaṃ yathā saṃprakāśitaḥ || 11 || 11. …
Mandukya Karika 3.10
संघाताः स्वप्नवत्सर्वे आत्ममायाविसर्जिताः ।आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ १० ॥ saṃghātāḥ svapnavatsarve ātmamāyāvisarjitāḥ |ādhikye sarvasāmye vā nopapattirhi vidyate || 10 …
“O Ramakrishna, We Are Not Men”
One night Hriday saw Sri Ramakrishna going towards the Panchavati. Thinking that the Master needed his water pot and towel, Hriday took them and followed him. Suddenly he saw a wonderful sight. His …
Mandukya Karika 3.9
मरणे संभवे चैव गत्यागमनयोर् अपि ।स्थितौ सर्वशरीरेषु आकाशेनाविलक्षणः ॥ ९ ॥ maraṇe saṃbhave caiva gatyāgamanayor api |sthitau sarvaśarīreṣu ākāśenāvilakṣaṇaḥ || 9 || 9. Ātman, in regard to …
Mandukya Karika 3.8
यथा भवति बालानां गगनं मलिनं मलैः ।तथा भवत्यबुद्धानामात्माऽपि मलिनो मलैः ॥ ८ ॥ yathā bhavati bālānāṃ gaganaṃ malinaṃ malaiḥ |tathā bhavatyabuddhānāmātmā'pi malino malaiḥ || 8 || 8. As the …