स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय, शङ्खस्य तु ग्रहणेन—शङ्खध्मस्य वा—शब्दो गृहीतः ॥ ९ ॥ sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya, śaṅkhasya tu …
Blog
Ranka and Banka
पण्ढरपुरमें लक्ष्मीदत्त नामके एक ऋग्वेदी ब्राह्मण रहते थे। ये संतोंकी बड़े प्रेमसे सेवा किया करते थे। एक बार इनके यहाँ साक्षात् नारायण संतरूपसे पधारे और आशीर्वाद दे गये कि तुम्हारे यहाँ एक परम विरक्त …
Brihadaranyaka Upanishad 4.5.8
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय, दुन्दुभेस्तु ग्रहणेन—दुन्दुभ्याघातस्य वा—शब्दो गृहीतः ॥ ८ ॥ sa yathā dundubherhanyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya, …
Brihadaranyaka Upanishad 4.5.7
ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद, क्शत्रं तं परादाद्योऽन्यत्रात्मनः क्शत्रं वेद, लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद, देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद, वेदास्तं …
Brihadaranyaka Upanishad 4.5.6
स होवाच, न वा अरे पत्युः कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवति, आत्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया …
Brihadaranyaka Upanishad 4.5.5
स होवाच याज्ञवल्क्यः, प्रिया वै खलु नो भवती सती प्रियमवृधत्, धन्त तर्हि भवत्येतद्व्याख्यास्यामि ते, व्याचक्शाणस्य तु मे निदिध्यासस्वेति ॥ ५ ॥ sa hovāca yājñavalkyaḥ, priyā vai khalu no bhavatī satī …